B 192-17 Bālātripurāpūjā
Manuscript culture infobox
Filmed in: B 192/17
Title: Bālātripurāpūjā
Dimensions: 24 x 9 cm x 40 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/445
Remarks:
Reel No. B 0192/17
Inventory No. 6210
Title Bālātripuraharasiddhipūjāvidhi
Remarks
Author
Subject Tantrik Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Paper
State incomplete
Size 24.0 x 9.0 cm
Binding Hole(s)
Folios 40
Lines per Page 7
Foliation none
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 8/445
Manuscript Features
Excerpts
Beginning
śrīgaṇapataye namaḥ ||
śrīkapilaṃ guruṃ natvā rāghavānandayogirāṭ ||
bālātripurāmantrāṇāṃ likhyate paddhati śubhāḥ ||
brāhme muhūrtte cotthāya śuci(ḥ) svāsane upaviśya śrīguruṃ dhyāyet ||
prātaḥ śirasi śuklebje dvinetraṃ dvibhujaṃ guruṃ ||
varābhayakaraṃ śāṃtaṃ smaret taṃ nāmapūrvvakaṃ ||
sphurad raktanibhāṃ devīṃ gurupātrnī(!) ca saṃsmaret ||
hrīṁ srīṁ hsauṁ hasakṣamalavayaruṃ rāghavānandanāthasaṃvidāṃvā śrīpādukāṃ pūjayāmi namaḥ || (exp. 4t1–4b1)
End
dviyapātraṃ (!) ||
madyaṃ siddharasāyanaṃ priyatayā cāpūrya peyādekaṃ ||
kiñciccañcalaraktapaṅka(sa)dṛśā seśeyasānanditaṃ ||(!)
ācāryārccitasarvatāntrikakalā nyāsena saṃpūjitaṃ
vande pātram ahaṃ tṛtīyam adhunānandaikasaṃbarddhanaṃ ||
tṛtīyapātraṃ ||
dravyaṃ śuddhirasāvahaṃ hariharābrahmādibhiḥ sevitaṃ ||
mudrāmaithunadharmakarmasukhadaṃ kṣālya(!)mlatiktāvahaṃ |
vāme svādu viśiṣṭatāntrikakalānyāsena saṃpūījitaṃ
vande pātram ahaṃ caturtham adhunā kaivaluamūrttipradaṃ || caturthapātraṃ || (exp. 38b6–39b1)
«Colophon(s)»x
Microfilm Details
Reel No. B 0192/17
Date of Filming not indicated
Exposures 40
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS/RA
Date 08-06-2012
Bibliography