B 192-17 Bālātripurāpūjā

Manuscript culture infobox

Filmed in: B 192/17
Title: Bālātripurāpūjā
Dimensions: 24 x 9 cm x 40 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/445
Remarks:


Reel No. B 0192/17

Inventory No. 6210

Title Bālātripuraharasiddhipūjāvidhi

Remarks

Author

Subject Tantrik Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Paper

State incomplete

Size 24.0 x 9.0 cm

Binding Hole(s)

Folios 40

Lines per Page 7

Foliation none

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 8/445

Manuscript Features

Excerpts

Beginning

śrīgaṇapataye namaḥ ||


śrīkapilaṃ guruṃ natvā rāghavānandayogirāṭ ||


bālātripurāmantrāṇāṃ likhyate paddhati śubhāḥ ||


brāhme muhūrtte cotthāya śuci(ḥ) svāsane upaviśya śrīguruṃ dhyāyet ||


prātaḥ śirasi śuklebje dvinetraṃ dvibhujaṃ guruṃ ||


varābhayakaraṃ śāṃtaṃ smaret taṃ nāmapūrvvakaṃ ||


sphurad raktanibhāṃ devīṃ gurupātrnī(!) ca saṃsmaret ||


hrīṁ srīṁ hsauṁ hasakṣamalavayaruṃ rāghavānandanāthasaṃvidāṃvā śrīpādukāṃ pūjayāmi namaḥ || (exp. 4t1–4b1)



End

dviyapātraṃ (!) ||


madyaṃ siddharasāyanaṃ priyatayā cāpūrya peyādekaṃ ||


kiñciccañcalaraktapaṅka(sa)dṛśā seśeyasānanditaṃ ||(!)


ācāryārccitasarvatāntrikakalā nyāsena saṃpūjitaṃ


vande pātram ahaṃ tṛtīyam adhunānandaikasaṃbarddhanaṃ ||


tṛtīyapātraṃ ||


dravyaṃ śuddhirasāvahaṃ hariharābrahmādibhiḥ sevitaṃ ||


mudrāmaithunadharmakarmasukhadaṃ kṣālya(!)mlatiktāvahaṃ |


vāme svādu viśiṣṭatāntrikakalānyāsena saṃpūījitaṃ


vande pātram ahaṃ caturtham adhunā kaivaluamūrttipradaṃ || caturthapātraṃ || (exp. 38b6–39b1)



«Colophon(s)»x



Microfilm Details

Reel No. B 0192/17

Date of Filming not indicated

Exposures 40

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 08-06-2012

Bibliography